Soundaryalahari 36 to 39.

tavājñāchakrasthaṃ tapanaśaśikōṭidyutidharaṃ
paraṃ śambhuṃ vandē parimilitapārśvaṃ parachitā ।
yamārādhyan bhaktyā raviśaśiśuchīnāmaviṣayē
nirālōkē’lōkē nivasati hi bhālōkabhuvanē ॥ 36 ॥

viśuddhau tē śuddhasphaṭikaviśadaṃ vyōmajanakaṃ
śivaṃ sēvē dēvīmapi śivasamānavyavasitām ।
yayōḥ kāntyā yāntyāḥ śaśikiraṇasārūpyasaraṇē-
vidhūtāntardhvāntā vilasati chakōrīva jagatī ॥ 37 ॥

samunmīlat saṃvit kamalamakarandaikarasikaṃ
bhajē haṃsadvandvaṃ kimapi mahatāṃ mānasacharam ।
yadālāpādaṣṭādaśaguṇitavidyāpariṇati-
ryadādattē dōṣād guṇamakhilamadbhyaḥ paya iva ॥ 38 ॥

tava svādhiṣṭhānē hutavahamadhiṣṭhāya nirataṃ
tamīḍē saṃvartaṃ janani mahatīṃ tāṃ cha samayām ।
yadālōkē lōkān dahati mahati krōdhakalitē
dayārdrā yā dṛṣṭiḥ śiśiramupachāraṃ rachayati ॥ 39 ॥
— Soundarya Lahari

Read full text in Vignanam App:
https://vignanam.page.link/WAs3cwNJCTTkix5n7

Join 7,503 other subscribers

Leave a comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Trending