Dhyana Slokas of these Five Siva Murthams.
चंद्र शेखरर्
अभय वरद हस्तम् सौम्य शृ ^ इंगार भावम् विपुल वदन नेत्रम् चन्द्र बिंबांग मौळिम् । ऋ ^ इजुतनु समपादस्थानकम् विद्रुमापम् हरिण परशु पाणिम् पद्मपीठोपरिस्थम् ॥
उमा महेश्वरर्
धवळाप सुखासन सन्निहितम् मृ ^ इग डिंबक टंक वराभयदम् । सुमुखम् परमुत्पलधृ ^ इक् वरदम् उमया सहितम् प्रणमामि भवम् ॥
नटराजर्
एकास्यन्तु चतुर्भुजम् त्रिनयनम् वामेतु धुर्धूरकम् चन्द्रम् पत्र शिखि प्रसारित करम् चोर्ध्वम् पदम् कुञ्चितम् । सव्ये स्वस्तिक कुण्डलम् दमरुकम् गंगाभयेपिप्रदम् वन्दे कीर्णजटम् नटेशमनिशम् ह्यपस्मार देहेस्थितम् ॥
त्रिपुरारि
रक्तापम् परिपूर्ण चन्द्रवदनम् कृ ^ इष्णम् मृ ^ इगम् कार्मुकम् वामे सव्यकरे शरञ्च तथतम् टंकञ्च देव्यायुतम् । गंगाचन्द्र कलाधरम् हरिविरिञ्चाद्यैस्सदा सेवितम् हासैर्दग्ध पुरत्रयम् त्रिभुवनाधीशम् पुरारिम् भजे ॥
जलन्दरारि
रक्तापम् उग्र गमनम् त्रिविलोचनाभयम् टंकासि कृ ^ इष्ण मृ ^ इग चाप सुशोभि हस्तम् । भूमिस्थ चक्र धरणोद्ग जलन्धरस्य कण्ठग्न माभज जलन्धर हरस्वरूपम् ॥
https://shaivam.org/scripture/English-Script/152/maheshvara-murtham-dhyana-shlokas